Original

स राजा शत्रुवशगः पुत्रशोकसमन्वितः ।यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् ॥ ९ ॥

Segmented

स राजा शत्रु-वश-गः पुत्र-शोक-समन्वितः यदृच्छया अशान्ति-परः ददर्श भुवि नारदम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
वश वश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अशान्ति अशान्ति pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
नारदम् नारद pos=n,g=m,c=2,n=s