Original

तत्र पुत्रो हरिर्नाम नारायणसमो बले ।स शत्रुभिर्हतः संख्ये सबलः सपदानुगः ॥ ८ ॥

Segmented

तत्र पुत्रो हरिः नाम नारायण-समः बले स शत्रुभिः हतः संख्ये स बलः स पदानुगः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
नाम नाम pos=i
नारायण नारायण pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बले बल pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
pos=i
पदानुगः पदानुग pos=a,g=m,c=1,n=s