Original

भीष्म उवाच ।पुरा कृतयुगे तात राजासीदविकम्पकः ।स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः ॥ ७ ॥

Segmented

भीष्म उवाच पुरा कृत-युगे तात राजा आसीत् अविकम्पकः स शत्रु-वशम् आपन्नः संग्रामे क्षीण-वाहनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अविकम्पकः अविकम्पक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्षीण क्षि pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s