Original

इमे मृता नृपतयः प्रायशो भीमविक्रमाः ।तत्र मे संशयो जातः कुतः संज्ञा मृता इति ॥ ५ ॥

Segmented

इमे मृता नृपतयः प्रायशो भीम-विक्रमाः तत्र मे संशयो जातः कुतः संज्ञा मृता इति

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
मृता मृ pos=va,g=m,c=1,n=p,f=part
नृपतयः नृपति pos=n,g=m,c=1,n=p
प्रायशो प्रायशस् pos=i
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कुतः कुतस् pos=i
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
मृता मृ pos=va,g=m,c=1,n=p,f=part
इति इति pos=i