Original

नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा ।विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः ॥ ३ ॥

Segmented

न एषाम् पश्यामि हन्तारम् प्राणिनाम् संयुगे पुरा विक्रमेण उपसंपन्नाः तेजः-बल-समन्विताः

Analysis

Word Lemma Parse
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
उपसंपन्नाः उपसंपद् pos=va,g=m,c=1,n=p,f=part
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p