Original

तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया ।अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ॥ २० ॥

Segmented

तस्मिन्न् अभिगते स्थाणौ प्रजानाम् हित-काम्या अब्रवीद् वर-दः देवो ज्वलन्न् इव तदा शिवम्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अभिगते अभिगम् pos=va,g=m,c=7,n=s,f=part
स्थाणौ स्थाणु pos=n,g=m,c=7,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तदा तदा pos=i
शिवम् शिव pos=n,g=m,c=2,n=s