Original

एकैकशो भीमबला नागायुतबलास्तथा ।एते हि निहताः संख्ये तुल्यतेजोबलैर्नरैः ॥ २ ॥

Segmented

एकैकशो भीम-बलाः नाग-अयुत-बलाः तथा एते हि निहताः संख्ये तुल्य-तेजः-बलैः नरैः

Analysis

Word Lemma Parse
एकैकशो एकैकशस् pos=i
भीम भीम pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तथा तथा pos=i
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
तुल्य तुल्य pos=a,comp=y
तेजः तेजस् pos=n,comp=y
बलैः बल pos=n,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p