Original

तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च ।महता कोपवेगेन कुपिते प्रपितामहे ॥ १८ ॥

Segmented

तत्र अदह्यन्त भूतानि जङ्गमानि ध्रुवाणि च महता कोप-वेगेन कुपिते प्रपितामहे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अदह्यन्त दह् pos=v,p=3,n=p,l=lan
भूतानि भूत pos=n,g=n,c=1,n=p
जङ्गमानि जङ्गम pos=a,g=n,c=1,n=p
ध्रुवाणि ध्रुव pos=a,g=n,c=1,n=p
pos=i
महता महत् pos=a,g=m,c=3,n=s
कोप कोप pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
कुपिते कुप् pos=va,g=m,c=7,n=s,f=part
प्रपितामहे प्रपितामह pos=n,g=m,c=7,n=s