Original

ततो दिवं भुवं खं च जगच्च सचराचरम् ।ददाह पावको राजन्भगवत्कोपसंभवः ॥ १७ ॥

Segmented

ततो दिवम् भुवम् खम् च जगत् च सचराचरम् ददाह पावको राजन् भगवत्-कोप-सम्भवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
भुवम् भू pos=n,g=f,c=2,n=s
खम् pos=n,g=n,c=2,n=s
pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s
pos=i
सचराचरम् सचराचर pos=n,g=n,c=2,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
पावको पावक pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भगवत् भगवत् pos=a,comp=y
कोप कोप pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s