Original

तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत ।तेन सर्वा दिशो राजन्ददाह स पितामहः ॥ १६ ॥

Segmented

तस्य रोषात् महा-राज खेभ्यो ऽग्निः उदतिष्ठत तेन सर्वा दिशो राजन् ददाह स पितामहः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
खेभ्यो pos=n,g=n,c=5,n=p
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s