Original

तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते ।चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ॥ १५ ॥

Segmented

तस्य चिन्ता समुत्पन्ना संहारम् प्रति भूपते चिन्तयन् न अध्यगच्छत् च संहारे हेतु-कारणम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
संहारम् संहार pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भूपते भूपति pos=n,g=m,c=8,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
pos=i
संहारे संहार pos=n,g=m,c=7,n=s
हेतु हेतु pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s