Original

न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत ।निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ॥ १४ ॥

Segmented

न हि अन्तरम् अभूत् किंचित् क्वचिद् जन्तुभिः अच्युत निरुच्छ्वासम् इव उन्नद्धम् त्रैलोक्यम् अभवत् नृप

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
किंचित् कश्चित् pos=n,g=n,c=1,n=s
क्वचिद् क्वचिद् pos=i
जन्तुभिः जन्तु pos=n,g=m,c=3,n=p
अच्युत अच्युत pos=a,g=m,c=8,n=s
निरुच्छ्वासम् निरुच्छ्वास pos=a,g=n,c=1,n=s
इव इव pos=i
उन्नद्धम् उन्नह् pos=va,g=n,c=1,n=s,f=part
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s