Original

प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः ।अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ॥ १३ ॥

Segmented

प्रजाः सृष्ट्वा महा-तेजाः प्रजा-सर्गे पितामहः अतीव वृद्धा बहुला न अमृष्यत पुनः प्रजाः

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सृष्ट्वा सृज् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
अतीव अतीव pos=i
वृद्धा वृद्ध pos=a,g=f,c=2,n=p
बहुला बहुल pos=a,g=f,c=2,n=p
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p