Original

राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम् ।यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप ॥ १२ ॥

Segmented

राजञ् शृणु समाख्यानम् अद्य इदम् बहु-विस्तरम् यथा वृत्तम् श्रुतम् च एव मया अपि वसुधाधिप

Analysis

Word Lemma Parse
राजञ् राजन् pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
समाख्यानम् समाख्यान pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
विस्तरम् विस्तर pos=n,g=n,c=2,n=s
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s