Original

तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः ।आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ॥ ११ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा नारदो ऽथ तपोधनः आख्यानम् इदम् आचष्ट पुत्र-शोक-अपहम् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नारदो नारद pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अपहम् अपह pos=a,g=n,c=2,n=s
तदा तदा pos=i