Original

स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः ।शत्रुभिर्ग्रहणं संख्ये पुत्रस्य मरणं तथा ॥ १० ॥

Segmented

स तस्मै सर्वम् आचष्ट यथा वृत्तम् जनेश्वरः शत्रुभिः ग्रहणम् संख्ये पुत्रस्य मरणम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
तथा तथा pos=i