Original

युधिष्ठिर उवाच ।य इमे पृथिवीपालाः शेरते पृथिवीतले ।पृतनामध्य एते हि गतसत्त्वा महाबलाः ॥ १ ॥

Segmented

युधिष्ठिर उवाच य इमे पृथिवीपालाः शेरते पृथिवी-तले पृतना-मध्ये एते हि गत-सत्त्वाः महा-बलाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
पृतना पृतना pos=n,comp=y
मध्ये मध्ये pos=i
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
गत गम् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p