Original

आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च ।अनाश्रयमनालम्बमव्यक्तमविकारिता ॥ ७ ॥

Segmented

आकाशस्य गुणः शब्दो व्यापि-त्वम् छिद्र-ता अपि च अनाश्रयम् अनालम्बम् अव्यक्तम् अविकारिन्-ता

Analysis

Word Lemma Parse
आकाशस्य आकाश pos=n,g=m,c=6,n=s
गुणः गुण pos=n,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
व्यापि व्यापिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
छिद्र छिद्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
अनाश्रयम् अनाश्रय pos=n,g=m,c=2,n=s
अनालम्बम् अनालम्ब pos=n,g=m,c=2,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
अविकारिन् अविकारिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s