Original

अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम् ।शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता ॥ ५ ॥

Segmented

अग्नेः दुर्धर्ष-ता तेजः तापः पाकः प्रकाशनम् शौचम् रागो लघुः तैक्ष्ण्यम् दशमम् च ऊर्ध्व-भागिन्-ता

Analysis

Word Lemma Parse
अग्नेः अग्नि pos=n,g=m,c=6,n=s
दुर्धर्ष दुर्धर्ष pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
तापः ताप pos=n,g=m,c=1,n=s
पाकः पाक pos=n,g=m,c=1,n=s
प्रकाशनम् प्रकाशन pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
रागो राग pos=n,g=m,c=1,n=s
लघुः लघु pos=a,g=m,c=1,n=s
तैक्ष्ण्यम् तैक्ष्ण्य pos=n,g=n,c=1,n=s
दशमम् दशम pos=a,g=n,c=1,n=s
pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
भागिन् भागिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s