Original

अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता ।जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा ॥ ४ ॥

Segmented

अपाम् शैत्यम् रसः क्लेदो द्रव-त्वम् स्नेह-सौम्य-ता जिह्वा विष्यन्दिनी च एव भौमाप्यास्रवणम्

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
शैत्यम् शैत्य pos=n,g=n,c=1,n=s
रसः रस pos=n,g=m,c=1,n=s
क्लेदो क्लेद pos=n,g=m,c=1,n=s
द्रव द्रव pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
स्नेह स्नेह pos=n,comp=y
सौम्य सौम्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
विष्यन्दिनी विष्यन्दिन् pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
भौमाप्यास्रवणम् तथा pos=i