Original

भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता ।गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः ॥ ३ ॥

Segmented

भूमेः स्थैर्यम् पृथु-त्वम् च काठिन्यम् प्रसव-आत्म-ता गन्धो गुरु-त्वम् शक्तिः च संघातः स्थापना धृतिः

Analysis

Word Lemma Parse
भूमेः भूमि pos=n,g=f,c=6,n=s
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
पृथु पृथु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
काठिन्यम् काठिन्य pos=n,g=n,c=1,n=s
प्रसव प्रसव pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
गन्धो गन्ध pos=n,g=m,c=1,n=s
गुरु गुरु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
pos=i
संघातः संघात pos=n,g=m,c=1,n=s
स्थापना स्थापना pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s