Original

दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे ।ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् ॥ २ ॥

Segmented

दीप्त-अनल-निभः प्राह भगवान् धूम्र-वर्चसे ततो ऽहम् अपि वक्ष्यामि भूयः पुत्र निदर्शनम्

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
धूम्र धूम्र pos=a,comp=y
वर्चसे वर्चस् pos=n,g=m,c=4,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भूयः भूयस् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s