Original

तत्पुत्र चिन्ताकलितं यदुक्तमनागतं वै तव संप्रतीह ।भूतार्थतत्त्वं तदवाप्य सर्वं भूतप्रभावाद्भव शान्तबुद्धिः ॥ १३ ॥

Segmented

तत् पुत्र चिन्ता-कलितम् यद् उक्तम् अनागतम् वै तव सम्प्रति इह भूत-अर्थ-तत्त्वम् तद् अवाप्य सर्वम् भूत-प्रभावात् भव शान्त-बुद्धिः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
चिन्ता चिन्ता pos=n,comp=y
कलितम् कलय् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अनागतम् अनागत pos=a,g=n,c=1,n=s
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
सम्प्रति सम्प्रति pos=i
इह इह pos=i
भूत भूत pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
भूत भूत pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
भव भू pos=v,p=2,n=s,l=lot
शान्त शम् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s