Original

भीष्म उवाच ।आहुः षष्टिं भूतगुणान्वै भूतविशिष्टा नित्यविषक्ताः ।भूतविषक्ताश्चाक्षरसृष्टाः पुत्र न नित्यं तदिह वदन्ति ॥ १२ ॥

Segmented

भीष्म उवाच आहुः षष्टिम् भूत-गुणान् वै भूत-विशिष्टाः नित्य-विषक्ताः भूत-विषक्ताः च अक्षर-सृष्टाः पुत्र न नित्यम् तद् इह वदन्ति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आहुः अह् pos=v,p=3,n=p,l=lit
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
भूत भूत pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
वै वै pos=i
भूत भूत pos=n,comp=y
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
नित्य नित्य pos=a,comp=y
विषक्ताः विषञ्ज् pos=va,g=m,c=1,n=p,f=part
भूत भूत pos=n,comp=y
विषक्ताः विषञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
अक्षर अक्षर pos=n,comp=y
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
नित्यम् नित्य pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat