Original

युधिष्ठिर उवाच ।कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः ।एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह ॥ ११ ॥

Segmented

युधिष्ठिर उवाच कथम् पञ्च-गुणा बुद्धिः कथम् पञ्च-इन्द्रियाः गुणाः एतत् मे सर्वम् आचक्ष्व सूक्ष्म-ज्ञानम् पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
पञ्च पञ्चन् pos=n,comp=y
गुणा गुण pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
पञ्च पञ्चन् pos=n,comp=y
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
सूक्ष्म सूक्ष्म pos=a,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
पितामह पितामह pos=n,g=m,c=8,n=s