Original

भीष्म उवाच ।भूतानां गुणसंख्यानं भूयः पुत्र निशामय ।द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ ॥ १ ॥

Segmented

भीष्म उवाच भूतानाम् गुण-संख्यानम् भूयः पुत्र निशामय द्वैपायन-मुखात् भ्रष्टम् श्लाघया परया अनघ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूतानाम् भूत pos=n,g=n,c=6,n=p
गुण गुण pos=n,comp=y
संख्यानम् संख्यान pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
निशामय निशामय् pos=v,p=2,n=s,l=lot
द्वैपायन द्वैपायन pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
भ्रष्टम् भ्रंश् pos=va,g=n,c=2,n=s,f=part
श्लाघया श्लाघा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s