Original

शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते ।तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् ॥ ९ ॥

Segmented

शरीरम् पुरम् इति आहुः स्वामिनी बुद्धिः इष्यते तत्र बुद्धेः शरीर-स्थम् मनो नाम-अर्थ-चिन्तकम्

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
स्वामिनी स्वामिनी pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
शरीर शरीर pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
नाम नामन् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चिन्तकम् चिन्तक pos=a,g=n,c=1,n=s