Original

एवं यो वेद कामस्य केवलं परिकर्षणम् ।वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते ॥ ८ ॥

Segmented

एवम् यो वेद कामस्य केवलम् परिकर्षणम् वधम् वै काम-शास्त्रस्य स दुःखानि अतिवर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
कामस्य काम pos=n,g=m,c=6,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
परिकर्षणम् परिकर्षण pos=n,g=n,c=2,n=s
वधम् वध pos=n,g=m,c=2,n=s
वै वै pos=i
काम काम pos=n,comp=y
शास्त्रस्य शास्त्र pos=n,g=n,c=6,n=s
तद् pos=n,g=m,c=1,n=s
दुःखानि दुःख pos=n,g=n,c=2,n=p
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat