Original

संरोहत्यकृतप्रज्ञः संतापेन हि पादपम् ।स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम् ॥ ६ ॥

Segmented

संरोहति अकृत-प्रज्ञः संतापेन हि पादपम् स तम् एव ततो हन्ति विषम् ग्रस्तम् इव आतुरम्

Analysis

Word Lemma Parse
संरोहति संरुह् pos=v,p=3,n=s,l=lat
अकृत अकृत pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
संतापेन संताप pos=n,g=m,c=3,n=s
हि हि pos=i
पादपम् पादप pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
ततो ततस् pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
विषम् विष pos=n,g=n,c=1,n=s
ग्रस्तम् ग्रस् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आतुरम् आतुर pos=a,g=m,c=2,n=s