Original

यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति ।गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः ॥ ५ ॥

Segmented

यः तान् पाशान् वशे कृत्वा तम् वृक्षम् अपकर्षति गतः स दुःखयोः अन्तम् यतमानः तयोः द्वयोः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
पाशान् पाश pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
तम् तद् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दुःखयोः दुःख pos=n,g=n,c=6,n=d
अन्तम् अन्त pos=n,g=m,c=2,n=s
यतमानः यत् pos=va,g=m,c=1,n=s,f=part
तयोः तद् pos=n,g=n,c=6,n=d
द्वयोः द्वि pos=n,g=n,c=6,n=d