Original

उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः ।आयासैः संयतः पाशैः फलानि परिवेष्टयन् ॥ ४ ॥

Segmented

उपासते महा-वृक्षम् सु लुब्धाः तम् फल-ईप्सवः आयासैः संयतः पाशैः फलानि परिवेष्टयन्

Analysis

Word Lemma Parse
उपासते उपास् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
सु सु pos=i
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
फल फल pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
आयासैः आयास pos=n,g=m,c=3,n=p
संयतः संयम् pos=va,g=m,c=1,n=s,f=part
पाशैः पाश pos=n,g=m,c=3,n=p
फलानि फल pos=n,g=n,c=2,n=p
परिवेष्टयन् परिवेष्टय् pos=va,g=m,c=1,n=s,f=part