Original

संमोहचिन्ताविटपः शोकशाखो भयंकरः ।मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः ॥ ३ ॥

Segmented

सम्मोह-चिन्ता-विटपः शोक-शाखः भयंकरः मोहनीभिः पिपासाभिः लताभिः परिवेष्टितः

Analysis

Word Lemma Parse
सम्मोह सम्मोह pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
विटपः विटप pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
भयंकरः भयंकर pos=a,g=m,c=1,n=s
मोहनीभिः मोहन pos=a,g=f,c=3,n=p
पिपासाभिः पिपासा pos=n,g=f,c=3,n=p
लताभिः लता pos=n,g=f,c=3,n=p
परिवेष्टितः परिवेष्टय् pos=va,g=m,c=1,n=s,f=part