Original

तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् ।सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान् ॥ २ ॥

Segmented

तस्य च अज्ञानम् आधारः प्रमादः परिषेचनम् सो अभ्यसूया-पलाशः हि पुरा दुष्कृत-सारवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अज्ञानम् अज्ञान pos=n,g=n,c=1,n=s
आधारः आधार pos=n,g=m,c=1,n=s
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
परिषेचनम् परिषेचन pos=n,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अभ्यसूया अभ्यसूया pos=n,comp=y
पलाशः पलाश pos=n,g=m,c=1,n=s
हि हि pos=i
पुरा पुरा pos=i
दुष्कृत दुष्कृत pos=n,comp=y
सारवत् सारवत् pos=a,g=m,c=1,n=s