Original

तन्मनः कुरुते सख्यं रजसा सह संगतम् ।तं चादाय जनं पौरं रजसे संप्रयच्छति ॥ १५ ॥

Segmented

तद्-मनः कुरुते सख्यम् रजसा सह संगतम् तम् च आदाय जनम् पौरम् रजसे सम्प्रयच्छति

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
मनः मनस् pos=n,g=n,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
सख्यम् सख्य pos=n,g=n,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
सह सह pos=i
संगतम् संगम् pos=va,g=n,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
आदाय आदा pos=vi
जनम् जन pos=n,g=m,c=2,n=s
पौरम् पौर pos=n,g=m,c=2,n=s
रजसे रजस् pos=n,g=n,c=4,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat