Original

पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम् ।तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते ॥ १४ ॥

Segmented

पृथक् भूतम् यदा बुद्ध्या मनो भवति केवलम् तत्र एनम् विवृतम् शून्यम् रजः पर्यवतिष्ठते

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
यदा यदा pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=5,n=s
मनो मनस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
केवलम् केवल pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विवृतम् विवृ pos=va,g=m,c=2,n=s,f=part
शून्यम् शून्य pos=a,g=m,c=2,n=s
रजः रजस् pos=n,g=n,c=1,n=s
पर्यवतिष्ठते पर्यवस्था pos=v,p=3,n=s,l=lat