Original

यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति ।यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति ॥ १३ ॥

Segmented

यद्-अर्थम् बुद्धिः अध्यास्ते न सो ऽर्थः परिषीदति यद्-अर्थम् पृथग् अध्यास्ते मनः तत् परिषीदति

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
परिषीदति परिषद् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथग् पृथक् pos=i
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परिषीदति परिषद् pos=v,p=3,n=s,l=lat