Original

तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते ।पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः ॥ १२ ॥

Segmented

तत्र बुद्धिः हि दुर्धर्षा मनः साधर्म्यम् उच्यते पौराः च अपि मनः-त्रस्ताः तेषाम् अपि चला स्थितिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
दुर्धर्षा दुर्धर्ष pos=a,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
साधर्म्यम् साधर्म्य pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
मनः मनस् pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
चला चल pos=a,g=f,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s