Original

यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः ।अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः ॥ ११ ॥

Segmented

यद्-अर्थम् उपजीवन्ति पौराः सह पुर-ईश्वराः अद्वारेण तम् एव अर्थम् द्वौ दोषौ उपजीवतः

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
पौराः पौर pos=n,g=m,c=1,n=p
सह सह pos=i
पुर पुर pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
अद्वारेण अद्वार pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
दोषौ दोष pos=n,g=m,c=1,n=d
उपजीवतः उपजीव् pos=v,p=3,n=d,l=lat