Original

इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः ।तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा ॥ १० ॥

Segmented

इन्द्रियाणि जनाः पौराः तद्-अर्थम् तु परा कृतिः तत्र द्वौ दारुणौ दोषौ तमो नाम रजः तथा

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
पौराः पौर pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
परा पर pos=n,g=f,c=1,n=s
कृतिः कृति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
दारुणौ दारुण pos=a,g=m,c=1,n=d
दोषौ दोष pos=n,g=m,c=1,n=d
तमो तमस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
रजः रजस् pos=n,g=n,c=1,n=s
तथा तथा pos=i