Original

व्यास उवाच ।हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः ।क्रोधमानमहास्कन्धो विवित्सापरिमोचनः ॥ १ ॥

Segmented

व्यास उवाच हृदि काम-द्रुमः चित्रः मोह-संचय-सम्भवः क्रोध-मान-महा-स्कन्धः विवित्सा-परिमोचनः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हृदि हृद् pos=n,g=n,c=7,n=s
काम काम pos=n,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
चित्रः चित्र pos=a,g=m,c=1,n=s
मोह मोह pos=n,comp=y
संचय संचय pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मान मान pos=n,comp=y
महा महत् pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
विवित्सा विवित्सा pos=n,comp=y
परिमोचनः परिमोचन pos=a,g=m,c=1,n=s