Original

तत्रापि लभते दुःखं तत्रापि लभते सुखम् ।क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति ॥ ९ ॥

Segmented

तत्र अपि लभते दुःखम् तत्र अपि लभते सुखम् क्रोध-लोभौ तु तत्र अपि कृत्वा व्यसनम् अर्छति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
अपि अपि pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
लोभौ लोभ pos=n,g=m,c=2,n=d
तु तु pos=i
तत्र तत्र pos=i
अपि अपि pos=i
कृत्वा कृ pos=vi
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
अर्छति ऋछ् pos=v,p=3,n=s,l=lat