Original

मनोबुद्धिपराभूतः स्वदेहपरदेहवित् ।स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः ॥ ८ ॥

Segmented

मनः-बुद्धि-पराभूतः स्व-देह-पर-देह-विद् स्वप्नेषु अपि भवति एष विज्ञाता सुख-दुःखयोः

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
पराभूतः पराभू pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
देह देह pos=n,comp=y
पर पर pos=n,comp=y
देह देह pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
स्वप्नेषु स्वप्न pos=n,g=m,c=7,n=p
अपि अपि pos=i
भवति भू pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
विज्ञाता विज्ञातृ pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=6,n=d