Original

तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः ।सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः ॥ ७ ॥

Segmented

तेषाम् नित्यम् सदा अनित्यः भूतात्मा सततम् गुणैः सप्तभिः तु अन्वितः सूक्ष्मैः चरिष्णुः अजर-अमरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
सदा सदा pos=i
अनित्यः अनित्य pos=a,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
तु तु pos=i
अन्वितः अन्वित pos=a,g=m,c=1,n=s
सूक्ष्मैः सूक्ष्म pos=a,g=m,c=3,n=p
चरिष्णुः चरिष्णु pos=a,g=m,c=1,n=s
अजर अजर pos=a,comp=y
अमरः अमर pos=a,g=m,c=1,n=s