Original

यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि ।वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् ॥ ६ ॥

Segmented

यथा अहनि तथा रात्रौ यथा रात्रौ तथा अहनि वशे तिष्ठति सत्त्व-आत्मा सततम् योग-योगिन्

Analysis

Word Lemma Parse
यथा यथा pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
तथा तथा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
यथा यथा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
तथा तथा pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
वशे वश pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
सत्त्व सत्त्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
योग योग pos=n,comp=y
योगिन् योगिन् pos=a,g=m,c=6,n=p