Original

स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम् ।प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः ॥ ५ ॥

Segmented

स्वपताम् जाग्रताम् च एव सर्वेषाम् आत्म-चिन्तितम् प्रधान-द्वैध-युक्तानाम् जहताम् कर्म-जम् रजः

Analysis

Word Lemma Parse
स्वपताम् स्वप् pos=va,g=m,c=6,n=p,f=part
जाग्रताम् जागृ pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
चिन्तितम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
प्रधान प्रधान pos=n,comp=y
द्वैध द्वैध pos=n,comp=y
युक्तानाम् युज् pos=va,g=m,c=6,n=p,f=part
जहताम् हा pos=va,g=m,c=6,n=p,f=part
कर्म कर्मन् pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s