Original

तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः ।स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः ॥ ४ ॥

Segmented

तानि सूक्ष्माणि सत्त्व-स्थाः विमुक्तानि शरीरतः स्वेन तत्त्वेन तत्त्व-ज्ञाः पश्यन्ति नियमित-इन्द्रियाः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
विमुक्तानि विमुच् pos=va,g=n,c=1,n=p,f=part
शरीरतः शरीर pos=n,g=n,c=5,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p