Original

प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते ।सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति ॥ ३ ॥

Segmented

प्रतिरूपम् यथा एव अप्सु तापः सूर्यस्य लक्ष्यते सत्त्ववान् तु तथा सत्त्वम् प्रतिरूपम् प्रपश्यति

Analysis

Word Lemma Parse
प्रतिरूपम् प्रतिरूप pos=a,g=n,c=2,n=s
यथा यथा pos=i
एव एव pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
तापः ताप pos=n,g=m,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
प्रतिरूपम् प्रतिरूप pos=a,g=n,c=2,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat