Original

यथा मरीच्यः सहिताश्चरन्ति गच्छन्ति तिष्ठन्ति च दृश्यमानाः ।देहैर्विमुक्ता विचरन्ति लोकांस्तथैव सत्त्वान्यतिमानुषाणि ॥ २ ॥

Segmented

यथा मरीच्यः सहित चरन्ति गच्छन्ति तिष्ठन्ति च दृश्यमानाः देहैः विमुक्ता विचरन्ति लोकांस् तथा एव सत्त्वानि अतिमानुषानि

Analysis

Word Lemma Parse
यथा यथा pos=i
मरीच्यः मरीचि pos=n,g=f,c=1,n=p
सहित सहित pos=a,g=f,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
pos=i
दृश्यमानाः दृश् pos=va,g=f,c=1,n=p,f=part
देहैः देह pos=n,g=m,c=3,n=p
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
लोकांस् लोक pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
अतिमानुषानि अतिमानुष pos=a,g=n,c=1,n=p