Original

विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति ॥ १४ ॥

Segmented

विदित्वा सप्त सूक्ष्माणि षः-अङ्गम् च महेश्वरम् प्रधान-विनियोग-स्थः परम् ब्रह्म अधिगच्छति

Analysis

Word Lemma Parse
विदित्वा विद् pos=vi
सप्त सप्तन् pos=n,g=n,c=2,n=s
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
षः षष् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
pos=i
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
प्रधान प्रधान pos=n,comp=y
विनियोग विनियोग pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat