Original

पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु ।समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत् ॥ १३ ॥

Segmented

पृथक् भूतेषु सृष्टेषु चतुर्षु आश्रम-कर्मसु समाधौ योगम् एव एतत् शाण्डिल्यः शमम् अब्रवीत्

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
भूतेषु भू pos=va,g=n,c=7,n=p,f=part
सृष्टेषु सृज् pos=va,g=n,c=7,n=p,f=part
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
आश्रम आश्रम pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
समाधौ समाधि pos=n,g=m,c=7,n=s
योगम् योग pos=n,g=m,c=2,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
शाण्डिल्यः शाण्डिल्य pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan